A 951-86 (Hāuvera(ko)varṇana)(?)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 951/86
Title: [Hāuvera(ko)varṇana](?)
Dimensions: 32.6 x 12 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:
Reel No. A 951-86 Inventory No. 23685
Title [Hāuvera(ko)varṇana] (?) = hāḍevayarako varṇana
Subject Āyurveda
Language Sanskrit, Nepali
Text Features Explanation of herb hāḍe vayara: is useful to cure vātha, phiyoko roga, etc
Reference rāja-dhanvantari-gaṇa-madanapāla-kaiyadeva-nighaṃṭu
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 32.6 x 12.0 cm
Folios 1
Lines per Folio 47
Scribe Uadayadeva
Place of Deposit NAK
Accession No. 6/629/129
Manuscript Features
Excerpts
Beginning
śrīḥ ❖
haviṣā vipuṣā viśrā viśragandhā vigandhikā
proktā rājanigaṃṭe tu kuṣṭhaghnī viṣadūṣaṇī ||
viśrī caiva kaiya deve bhiṣabhiḥ (!) parikīrtitāḥ
laghuhayuṣā nāmāni
svalpaphalā sūkṣmaviśrā kac-chughnī ghvāṃkṣanāśinī
plīhaśatrur viṣaghni ca kaphaghnī tvaparājitā
proktā rājanighaṃṭe tu tathāśvatthaphalā dhane
yakṣaghnā hayuṣā caiva tathaiva dhvāṃkṣanāśikī (!)
viśragandhā matsyagandhā viṣahā kaiyadevake
citragandhā ca durgandhā proktā gaṇanighaṃṭake(exp. 1a1-12)
End
auṣadhiprayoga
- hāḍeverako manṭāko cūrṇa dūdhasaṃga khānāle śūlasametako pradara nāśahuncha
- ṭhūlo hāḍavera, jvānu, jirā, sidhenuna inko cūrṇa ghyumā milāi khānu gudadvāra bādhine roga chuṭcha
- hāḍaverako maṃṭāko rasa 1 tolā, miśrī 1 tolā ghyumā milāi khānu prameha roga chuṭcha
- niśotha, hāḍavera, harro, trikaṭu, inko cūrṇa mahasaṃga khānu diśā khulcha
shī udayadeva (exp.1a39–47)
Colophon
Microfilm Details
Reel No. A 951/86
Date of Filming 16-10-1984
Exposures 2
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 16-12-2003
Bibliography