A 951-86 (Hāuvera(ko)varṇana)(?)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/86
Title: [Hāuvera(ko)varṇana](?)
Dimensions: 32.6 x 12 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-86 Inventory No. 23685

Title [Hāuvera(ko)varṇana] (?) = hāḍevayarako varṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb hāḍe vayara: is useful to cure vātha, phiyoko roga, etc

Reference rāja-dhanvantari-gaṇa-madanapāla-kaiyadeva-nighaṃṭu

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 32.6 x 12.0 cm

Folios 1

Lines per Folio 47

Scribe Uadayadeva

Place of Deposit NAK

Accession No. 6/629/129

Manuscript Features

Excerpts

Beginning

śrīḥ ❖

haviṣā vipuṣā viśrā viśragandhā vigandhikā

proktā rājanigaṃṭe tu kuṣṭhaghnī viṣadūṣaṇī ||

viśrī caiva kaiya deve bhiṣabhiḥ (!) parikīrtitāḥ

laghuhayuṣā nāmāni

svalpaphalā sūkṣmaviśrā kac-chughnī ghvāṃkṣanāśinī

plīhaśatrur viṣaghni ca kaphaghnī tvaparājitā

proktā rājanighaṃṭe tu tathāśvatthaphalā dhane

yakṣaghnā hayuṣā caiva tathaiva dhvāṃkṣanāśikī (!)

viśragandhā matsyagandhā viṣahā kaiyadevake

citragandhā ca durgandhā proktā gaṇanighaṃṭake(exp. 1a1-12)

End

auṣadhiprayoga

  1. hāḍeverako manṭāko cūrṇa dūdhasaṃga khānāle śūlasametako pradara nāśahuncha
  2. ṭhūlo hāḍavera, jvānu, jirā, sidhenuna inko cūrṇa ghyumā milāi khānu gudadvāra bādhine roga chuṭcha
  3. hāḍaverako maṃṭāko rasa 1 tolā, miśrī 1 tolā ghyumā milāi khānu prameha roga chuṭcha
  4. niśotha, hāḍavera, harro, trikaṭu, inko cūrṇa mahasaṃga khānu diśā khulcha

shī udayadeva (exp.1a39–47)

Colophon

Microfilm Details

Reel No. A 951/86

Date of Filming 16-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-12-2003

Bibliography